placeholder image to represent content

संस्कृतम्

Quiz by Pavamana Holavanahalli

Our brand new solo games combine with your quiz, on the same screen

Correct quiz answers unlock more play!

New Quizalize solo game modes
10 questions
Show answers
  • Q1
    (सरयूनदी)॒॒॒॒॒॒॒॒॒------------ तीरे अयोध्या अस्ति ।
    सरयूनद्याः
    सरयूनद्यां
    सरयूनदीं
    सरयूनद्योः
    30s
  • Q2
    (अयोध्या)------------------------ राजा दशरथः ।
    अयोध्याः
    अयोध्यायाः
    अयोध्या
    अयोध्यायाम्
    30s
  • Q3
    (दशरथ:) -----------------------------चत्वारः पुत्राः ।
    दशरथं
    दशरथस्य
    दशरथाय
    दशरथे
    30s
  • Q4
    (प्रथमः) ------------------ नाम रामः ।
    प्रथमस्य
    प्रथमम्
    प्रथमाय
    प्रथमस्मिन्
    30s
  • Q5
    (द्वितीयः) ----------------------- नाम भरतः ।
    द्वितीययोः
    द्वितीयेन
    द्वितीयस्य
    द्वितीयाय
    30s
  • Q6
    (तृतीयः) ---------------------------- (चतुर्थः)---------------च नाम लक्ष्म्णः शत्रुघ्नः च ।
    तृतीयं चतुर्थम्
    तृतीये चतुर्थे
    तृतीयस्य चतुर्थस्य
    तृतीयाय चतुर्थाय
    30s
  • Q7
    रामः (कौसल्या) -------------------पुत्रः ।
    कौसल्यायाम्
    कौसल्यायाम्
    कौसल्यायाः
    कौसल्यायै
    30s
  • Q8
    भरतः (कैकेयी) --------------------- पुत्रः ।
    कैकेय्यायै
    कैकेय्याः
    कैकेय्याम्
    कैकेयीं
    30s
  • Q9
    (लक्ष्मणः)---------------- (शत्रुघ्नः)---------------च माता सुमित्रा ।
    लक्ष्मणाय शत्रुघ्नस्य
    लक्ष्मणस्य शत्रुघ्नस्य
    लक्ष्मणे शत्रुघ्ने
    लक्ष्मणेन शत्रुघ्नेन
    30s
  • Q10
    रामः (रावणः) ------------------- (कुम्भकर्णः)----------------वधं कृतवान् ।
    रावणाय कुम्भकर्णस्य
    रावणे कुम्भकर्णे
    रावणस्य कुम्भकर्णस्य
    रावणस्य कुम्भकर्णाय
    30s

Teachers give this quiz to your class